Latest News

** Peer Reviewed, UGC App, UGC CARE, Scopus and WoS (w) 9034872290

Categories

QR Code

Visitor Counter

Large Visitor Map

S.No Particular Pdf Page No.
1
  • Sarva Shiksha Abhiyan Program in India: An Assessment


Lakshman Chandra Ghorai 1 Parul Maji 2 Dr. Pankaj Kumar Paul (Corresponding Author)3

Abstract: SSA is a flagship programme of the government of India, It was started in 2001, the sole purpose of which to attain the Universalisation of Elementary Education (UEE). The legal support to SSA was provided when free and compulsory education


1-7
2
  • अपभ्रंशेनार्थावबोध:


डॉ. नन्द किशोर तिवारी

Abstract: अस्मिन् शोधपत्रे अयं विचार: प्रस्तुतो यत् यथा संस्कृतशब्दानां प्रयोगानन्तरं तत: साक्षादेवार्थप्रत्यायनं भवति। तथैव यदि अपभ्रंशशब्दानां प्रयोगः भवति चेत्तेन साक्षादर्थप्रत्यायनं भवति न वेति। तत्र ईश्वरसंकेते शक्तिं मन्यमाना: नैयायिकाः स्वीकुर्वन्ति यत् अपभ्रंशा ईश्वरीयसंकेतरहिता: सन्त्यत: तत्र वाचकताशक्तिर्न भवति। अत अपभ्रंशप्रयोगानन्तरं साधुशब्दव्यवधानपूर्वकार्थबोधो जायते। वैयाकरणास्तु अपभ्रंशेष्वपि वाचकताशक्तिं स्वीकुर्वन्ति इत्ययं पक्ष: सप्रमाणं विचारित:।


8-15
Collaboration Partners
  • Indian Journals

  • Swedish Scientific
    Publications

  • The Universal
    Digital Library

  • Green Earth Research
    And Publishing House

  • Rashtriya Research Institute
    Of New Medical Sciences

Indexing By